A 586-10 Saṃskṛtamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/10
Title: Saṃskṛtamañjarī
Dimensions: 20 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1462
Remarks: A 1211/17


Reel No. A 586-10 Inventory No. 60130

Title Saṃskṛtamañjarī

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 20 x 9 cm

Folios 4

Lines per Folio 7-8

Foliation numerals in upper left and lower right margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1462

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

tayā jhaṭiti utthāyaḥ(!) | jalapūri(!)pātraṃ dattaṃ | karapādaviśodhanārthaṃ mṛttikā dattā || tadā tena śaucādikaṃ vidhāya pīṭhopari sthitvā | karapādau prakṣālyaḥ(!) | dantakāṣṭhena dantaṃ viśodhya || puna strīyam uvācaḥ | ayi smṛto (!)ṣi(!) | adya mayā maṇikarṇikāsnānārthaṃ gamyate | tūrṇaṃ snānasāmagrī(!) dehi || arghodakapātraṃ dehi | arghapātraṃ rūdrākṣamālikā(!) vibhūtipeṭikāṃ tilanārikelaṃ ca dadasva etāni śīghram ānehi(!) || punaḥ striyocyate || atra dīpas tu nāsti || andhakāragṛhe kim api na dṛśyate | tvaritaṃ cet kathaṃ na 9viṣṭhati | ity ukte sati ||

sakrodhenāha | raṃde kim vadasi | mama snānasya kālātikramo jāyate | saṃdhyāsamayo gacchati | tūṣṇīṃ ṣṭhitvā(!) tvarā kathaṃ na kriyate kiṃ |

ity ukte sati tayā sarvvaṃ dattaṃ | punaḥ striyam uvāca | ayi adya mahat parvva tiṣṭhati | adya kaścit brāhmaṇo nimantraṇīyaḥ | tava jāmātā āyāsyati | tava bhrātā āgachatu(!) tava bhrātur apatyāpy(!) āyāntu | (fol.2r1-2v2)

End

daṃḍavat praṇamya vākyam uvāca || svāminaḥ śrīmatāṃ darśanena aham atīva kṛtārtho jataḥ || itykte sati | svāmibhir nnārāyaṇa nārāyaṇety uktaṃ | tadāyaṃ punar ūcivān || svāminaḥ śrīmatāṃ atraiva sthitir vā nārāyaṇa atīva samīcīnā(!)maṭhas(!) tiṣṭhati atisamyaksthalaṃ varttate || svāminaḥ kiñcid vijñaptikāmosmi || kiṃ tad ucyatāṃ || śrīmadbhir ayam (anṛhe) bhinnārtham āgataṃ cet kṛtakṛtyo bhavāmi |

svāminaḥ mamāpajanmanaḥ sāphalyaṃ jātaṃ || tataḥ paraṃ yativaryyair ucyate ||

are tavājñātiḥ(!) || svāminohaṃ māhārāṣṭrosmi || evaṃ kilātarhi(!) māhārāṣṭrāṇāṃ gṛhe ʼsmadādīnāṃ ni///         (fol.5v1-7 )

Microfilm Details

Reel No. A586/10

Date of Filming 28-05-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-04-2004

Bibliography